梵語簡易教程

才智咖 人氣:1.51W

導語:怎樣學習梵語更簡單,更容易接受?下面是本站小編整理的梵語簡易教程,希望對你有幫助!

梵語簡易教程

第一課

悟空:“學生讚美老師”怎麼說?

須菩提祖師:

首先要知道三個單詞:शिष्य(學生) आचार्य(老師) शंसति(他讚美)

然後變化:शिष्यस्(單數主格) आचार्यम्(單數賓格) शंसति(他讚美)

再組成句子:शिष्यस् आचार्यम् शंसति

最後音變:शिष्य आचार्यं शंसति(學生讚美老師)

悟空:為什麼शिष्यस्變成了शिष्य?

須菩提祖師:因為as在非a母音前變為a

第二課

悟空:“你住在哪裡?”怎麼說?

須菩提祖師:

首先要知道兩個單詞:kutra(哪裡) vasati(他居住)

然後變化:vasasi(你居住)

再組成句子:kutra vasasi?(你住在哪裡?)

第三課

悟空:梵語裡“保護”怎麼說?

須菩提祖師:रक्ष्(保護)

悟空:怎麼聽起來像“拉個屎”?

須菩提祖師:。。。

悟空:其單數第三人稱是什麼?

須菩提祖師:रक्षति(他保護)

悟空:“我保護一個女孩子”怎麼說?

須菩提祖師:कन्यां रक्षामि

第四課

悟空:給我教一些副詞

須菩提祖師:

atra(這裡),比如atra visaami(我住在這裡)

tatra(那裡),比如tatra visaami(我住在那裡)

adhunaa(現在),比如adhunaa pataami(我現在在飛)

adya(今天),比如adya pataami(我今天飛)

पुनर्(再次),比如पुनः पतामि(我再次飛) ***-r在p前變為-H

sadaa(經常),比如sadaa pataami(我經常飛)

第五課

悟空:給我教一些動詞

須菩提祖師:

jiivati(他活著),比如adhunaa jiivaami(我現在活著)

त्यजति(他離開),比如नगरं त्यजामि(我離開城鎮)

दहति(他焚燒),比如नगरं दहामि(我焚燒城鎮)

धवति(他跑),比如नगरे धवामि(我在城鎮裡跑)

पचति(他煮),比如फलं पचामि(我煮水果)

पतति(他飛),比如पतामि(我飛)

रक्षति(他保護),比如नगरं रक्षामि(我保護城鎮)

वसति(他居住),比如नगरे वसामि(我居住在城裡)

शंसति(他讚美),比如नगरं शंसामि(我讚美城鎮)

TAGS:簡易 梵語